श्री गंगालहरी
विमानैः स्वच्छदं सुरपुरमयन्ते सुकृतिनः
पतन्ति द्राक पापा जननि नरकान्तः परवशाः ।
विभागोऽयं त स्मिन्नशुभमयमूर्तौ जनपदे
न यत्र त्वं लीलादलितमनुजाशेषकलुषा ॥ ३३॥
अपि ध्नन्तो विप्रानविरतमुशन्तो गुरुसतीः
पिबन्तो मैरेयं पुनरपि हरन्त कनकं ।
विहाय त्वय्यन्ते तनुमतनुदानाध्वरजुषा-
मुपर्यम्ब क्रीडन्त्यखिलसुरसम्भावितपदाः ॥ ३४॥
आज हम श्री गंगालहरी के दो और श्लोकों को प्रकाशित कर रहे हैं।
No comments:
Post a Comment