- Kashi Patrika

श्री गंगालहरी 
विमानैः  स्वच्छदं सुरपुरमयन्ते  सुकृतिनः
पतन्ति द्राक पापा जननि नरकान्तः परवशाः ।
विभागोऽयं त स्मिन्नशुभमयमूर्तौ जनपदे
न यत्र त्वं  लीलादलितमनुजाशेषकलुषा ॥ ३३॥




अपि ध्नन्तो विप्रानविरतमुशन्तो गुरुसतीः
 पिबन्तो मैरेयं पुनरपि हरन्त कनकं ।
 विहाय त्वय्यन्ते तनुमतनुदानाध्वरजुषा-
मुपर्यम्ब क्रीडन्त्यखिलसुरसम्भावितपदाः ॥ ३४॥


आज हम श्री गंगालहरी के दो और श्लोकों को प्रकाशित कर रहे हैं। 

No comments:

Post a Comment